सुबन्तावली ?फणिभाष्याब्धि

Roma

पुमान्एकद्विबहु
प्रथमाफणिभाष्याब्धिः फणिभाष्याब्धी फणिभाष्याब्धयः
सम्बोधनम्फणिभाष्याब्धे फणिभाष्याब्धी फणिभाष्याब्धयः
द्वितीयाफणिभाष्याब्धिम् फणिभाष्याब्धी फणिभाष्याब्धीन्
तृतीयाफणिभाष्याब्धिना फणिभाष्याब्धिभ्याम् फणिभाष्याब्धिभिः
चतुर्थीफणिभाष्याब्धये फणिभाष्याब्धिभ्याम् फणिभाष्याब्धिभ्यः
पञ्चमीफणिभाष्याब्धेः फणिभाष्याब्धिभ्याम् फणिभाष्याब्धिभ्यः
षष्ठीफणिभाष्याब्धेः फणिभाष्याब्ध्योः फणिभाष्याब्धीनाम्
सप्तमीफणिभाष्याब्धौ फणिभाष्याब्ध्योः फणिभाष्याब्धिषु

समास फणिभाष्याब्धि

अव्यय ॰फणिभाष्याब्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria