सुबन्तावली ?फणवती

Roma

स्त्रीएकद्विबहु
प्रथमाफणवती फणवत्यौ फणवत्यः
सम्बोधनम्फणवति फणवत्यौ फणवत्यः
द्वितीयाफणवतीम् फणवत्यौ फणवतीः
तृतीयाफणवत्या फणवतीभ्याम् फणवतीभिः
चतुर्थीफणवत्यै फणवतीभ्याम् फणवतीभ्यः
पञ्चमीफणवत्याः फणवतीभ्याम् फणवतीभ्यः
षष्ठीफणवत्याः फणवत्योः फणवतीनाम्
सप्तमीफणवत्याम् फणवत्योः फणवतीषु

समास फणवति फणवती

अव्यय ॰फणवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria