सुबन्तावली ?फणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाफणत् फणन्ती फणती फणन्ति
सम्बोधनम्फणत् फणन्ती फणती फणन्ति
द्वितीयाफणत् फणन्ती फणती फणन्ति
तृतीयाफणता फणद्भ्याम् फणद्भिः
चतुर्थीफणते फणद्भ्याम् फणद्भ्यः
पञ्चमीफणतः फणद्भ्याम् फणद्भ्यः
षष्ठीफणतः फणतोः फणताम्
सप्तमीफणति फणतोः फणत्सु

अव्यय ॰फणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria