सुबन्तावली ?फणत्

Roma

पुमान्एकद्विबहु
प्रथमाफणन् फणन्तौ फणन्तः
सम्बोधनम्फणन् फणन्तौ फणन्तः
द्वितीयाफणन्तम् फणन्तौ फणतः
तृतीयाफणता फणद्भ्याम् फणद्भिः
चतुर्थीफणते फणद्भ्याम् फणद्भ्यः
पञ्चमीफणतः फणद्भ्याम् फणद्भ्यः
षष्ठीफणतः फणतोः फणताम्
सप्तमीफणति फणतोः फणत्सु

समास फणत्

अव्यय ॰फणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria