Declension table of phaṇamaṇi

Deva

MasculineSingularDualPlural
Nominativephaṇamaṇiḥ phaṇamaṇī phaṇamaṇayaḥ
Vocativephaṇamaṇe phaṇamaṇī phaṇamaṇayaḥ
Accusativephaṇamaṇim phaṇamaṇī phaṇamaṇīn
Instrumentalphaṇamaṇinā phaṇamaṇibhyām phaṇamaṇibhiḥ
Dativephaṇamaṇaye phaṇamaṇibhyām phaṇamaṇibhyaḥ
Ablativephaṇamaṇeḥ phaṇamaṇibhyām phaṇamaṇibhyaḥ
Genitivephaṇamaṇeḥ phaṇamaṇyoḥ phaṇamaṇīnām
Locativephaṇamaṇau phaṇamaṇyoḥ phaṇamaṇiṣu

Compound phaṇamaṇi -

Adverb -phaṇamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria