सुबन्तावली ?फणभृत्

Roma

पुमान्एकद्विबहु
प्रथमाफणभृत् फणभृतौ फणभृतः
सम्बोधनम्फणभृत् फणभृतौ फणभृतः
द्वितीयाफणभृतम् फणभृतौ फणभृतः
तृतीयाफणभृता फणभृद्भ्याम् फणभृद्भिः
चतुर्थीफणभृते फणभृद्भ्याम् फणभृद्भ्यः
पञ्चमीफणभृतः फणभृद्भ्याम् फणभृद्भ्यः
षष्ठीफणभृतः फणभृतोः फणभृताम्
सप्तमीफणभृति फणभृतोः फणभृत्सु

समास फणभृत्

अव्यय ॰फणभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria