Declension table of peśana

Deva

MasculineSingularDualPlural
Nominativepeśanaḥ peśanau peśanāḥ
Vocativepeśana peśanau peśanāḥ
Accusativepeśanam peśanau peśanān
Instrumentalpeśanena peśanābhyām peśanaiḥ peśanebhiḥ
Dativepeśanāya peśanābhyām peśanebhyaḥ
Ablativepeśanāt peśanābhyām peśanebhyaḥ
Genitivepeśanasya peśanayoḥ peśanānām
Locativepeśane peśanayoḥ peśaneṣu

Compound peśana -

Adverb -peśanam -peśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria