Declension table of peśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | peśanaḥ | peśanau | peśanāḥ |
Vocative | peśana | peśanau | peśanāḥ |
Accusative | peśanam | peśanau | peśanān |
Instrumental | peśanena | peśanābhyām | peśanaiḥ |
Dative | peśanāya | peśanābhyām | peśanebhyaḥ |
Ablative | peśanāt | peśanābhyām | peśanebhyaḥ |
Genitive | peśanasya | peśanayoḥ | peśanānām |
Locative | peśane | peśanayoḥ | peśaneṣu |