Declension table of peśala

Deva

MasculineSingularDualPlural
Nominativepeśalaḥ peśalau peśalāḥ
Vocativepeśala peśalau peśalāḥ
Accusativepeśalam peśalau peśalān
Instrumentalpeśalena peśalābhyām peśalaiḥ peśalebhiḥ
Dativepeśalāya peśalābhyām peśalebhyaḥ
Ablativepeśalāt peśalābhyām peśalebhyaḥ
Genitivepeśalasya peśalayoḥ peśalānām
Locativepeśale peśalayoḥ peśaleṣu

Compound peśala -

Adverb -peśalam -peśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria