Declension table of ?pevyamāna

Deva

NeuterSingularDualPlural
Nominativepevyamānam pevyamāne pevyamānāni
Vocativepevyamāna pevyamāne pevyamānāni
Accusativepevyamānam pevyamāne pevyamānāni
Instrumentalpevyamānena pevyamānābhyām pevyamānaiḥ
Dativepevyamānāya pevyamānābhyām pevyamānebhyaḥ
Ablativepevyamānāt pevyamānābhyām pevyamānebhyaḥ
Genitivepevyamānasya pevyamānayoḥ pevyamānānām
Locativepevyamāne pevyamānayoḥ pevyamāneṣu

Compound pevyamāna -

Adverb -pevyamānam -pevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria