Declension table of ?pevyamāna

Deva

MasculineSingularDualPlural
Nominativepevyamānaḥ pevyamānau pevyamānāḥ
Vocativepevyamāna pevyamānau pevyamānāḥ
Accusativepevyamānam pevyamānau pevyamānān
Instrumentalpevyamānena pevyamānābhyām pevyamānaiḥ pevyamānebhiḥ
Dativepevyamānāya pevyamānābhyām pevyamānebhyaḥ
Ablativepevyamānāt pevyamānābhyām pevyamānebhyaḥ
Genitivepevyamānasya pevyamānayoḥ pevyamānānām
Locativepevyamāne pevyamānayoḥ pevyamāneṣu

Compound pevyamāna -

Adverb -pevyamānam -pevyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria