Declension table of ?pevtavatī

Deva

FeminineSingularDualPlural
Nominativepevtavatī pevtavatyau pevtavatyaḥ
Vocativepevtavati pevtavatyau pevtavatyaḥ
Accusativepevtavatīm pevtavatyau pevtavatīḥ
Instrumentalpevtavatyā pevtavatībhyām pevtavatībhiḥ
Dativepevtavatyai pevtavatībhyām pevtavatībhyaḥ
Ablativepevtavatyāḥ pevtavatībhyām pevtavatībhyaḥ
Genitivepevtavatyāḥ pevtavatyoḥ pevtavatīnām
Locativepevtavatyām pevtavatyoḥ pevtavatīṣu

Compound pevtavati - pevtavatī -

Adverb -pevtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria