Declension table of ?pevta

Deva

NeuterSingularDualPlural
Nominativepevtam pevte pevtāni
Vocativepevta pevte pevtāni
Accusativepevtam pevte pevtāni
Instrumentalpevtena pevtābhyām pevtaiḥ
Dativepevtāya pevtābhyām pevtebhyaḥ
Ablativepevtāt pevtābhyām pevtebhyaḥ
Genitivepevtasya pevtayoḥ pevtānām
Locativepevte pevtayoḥ pevteṣu

Compound pevta -

Adverb -pevtam -pevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria