Declension table of ?pevta

Deva

MasculineSingularDualPlural
Nominativepevtaḥ pevtau pevtāḥ
Vocativepevta pevtau pevtāḥ
Accusativepevtam pevtau pevtān
Instrumentalpevtena pevtābhyām pevtaiḥ pevtebhiḥ
Dativepevtāya pevtābhyām pevtebhyaḥ
Ablativepevtāt pevtābhyām pevtebhyaḥ
Genitivepevtasya pevtayoḥ pevtānām
Locativepevte pevtayoḥ pevteṣu

Compound pevta -

Adverb -pevtam -pevtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria