Declension table of ?peviṣyantī

Deva

FeminineSingularDualPlural
Nominativepeviṣyantī peviṣyantyau peviṣyantyaḥ
Vocativepeviṣyanti peviṣyantyau peviṣyantyaḥ
Accusativepeviṣyantīm peviṣyantyau peviṣyantīḥ
Instrumentalpeviṣyantyā peviṣyantībhyām peviṣyantībhiḥ
Dativepeviṣyantyai peviṣyantībhyām peviṣyantībhyaḥ
Ablativepeviṣyantyāḥ peviṣyantībhyām peviṣyantībhyaḥ
Genitivepeviṣyantyāḥ peviṣyantyoḥ peviṣyantīnām
Locativepeviṣyantyām peviṣyantyoḥ peviṣyantīṣu

Compound peviṣyanti - peviṣyantī -

Adverb -peviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria