Declension table of ?peviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepeviṣyamāṇā peviṣyamāṇe peviṣyamāṇāḥ
Vocativepeviṣyamāṇe peviṣyamāṇe peviṣyamāṇāḥ
Accusativepeviṣyamāṇām peviṣyamāṇe peviṣyamāṇāḥ
Instrumentalpeviṣyamāṇayā peviṣyamāṇābhyām peviṣyamāṇābhiḥ
Dativepeviṣyamāṇāyai peviṣyamāṇābhyām peviṣyamāṇābhyaḥ
Ablativepeviṣyamāṇāyāḥ peviṣyamāṇābhyām peviṣyamāṇābhyaḥ
Genitivepeviṣyamāṇāyāḥ peviṣyamāṇayoḥ peviṣyamāṇānām
Locativepeviṣyamāṇāyām peviṣyamāṇayoḥ peviṣyamāṇāsu

Adverb -peviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria