Declension table of ?pevat

Deva

MasculineSingularDualPlural
Nominativepevan pevantau pevantaḥ
Vocativepevan pevantau pevantaḥ
Accusativepevantam pevantau pevataḥ
Instrumentalpevatā pevadbhyām pevadbhiḥ
Dativepevate pevadbhyām pevadbhyaḥ
Ablativepevataḥ pevadbhyām pevadbhyaḥ
Genitivepevataḥ pevatoḥ pevatām
Locativepevati pevatoḥ pevatsu

Compound pevat -

Adverb -pevantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria