Declension table of ?pevantī

Deva

FeminineSingularDualPlural
Nominativepevantī pevantyau pevantyaḥ
Vocativepevanti pevantyau pevantyaḥ
Accusativepevantīm pevantyau pevantīḥ
Instrumentalpevantyā pevantībhyām pevantībhiḥ
Dativepevantyai pevantībhyām pevantībhyaḥ
Ablativepevantyāḥ pevantībhyām pevantībhyaḥ
Genitivepevantyāḥ pevantyoḥ pevantīnām
Locativepevantyām pevantyoḥ pevantīṣu

Compound pevanti - pevantī -

Adverb -pevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria