Declension table of ?petāna

Deva

MasculineSingularDualPlural
Nominativepetānaḥ petānau petānāḥ
Vocativepetāna petānau petānāḥ
Accusativepetānam petānau petānān
Instrumentalpetānena petānābhyām petānaiḥ petānebhiḥ
Dativepetānāya petānābhyām petānebhyaḥ
Ablativepetānāt petānābhyām petānebhyaḥ
Genitivepetānasya petānayoḥ petānānām
Locativepetāne petānayoḥ petāneṣu

Compound petāna -

Adverb -petānam -petānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria