Declension table of ?pesiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepesiṣyamāṇam pesiṣyamāṇe pesiṣyamāṇāni
Vocativepesiṣyamāṇa pesiṣyamāṇe pesiṣyamāṇāni
Accusativepesiṣyamāṇam pesiṣyamāṇe pesiṣyamāṇāni
Instrumentalpesiṣyamāṇena pesiṣyamāṇābhyām pesiṣyamāṇaiḥ
Dativepesiṣyamāṇāya pesiṣyamāṇābhyām pesiṣyamāṇebhyaḥ
Ablativepesiṣyamāṇāt pesiṣyamāṇābhyām pesiṣyamāṇebhyaḥ
Genitivepesiṣyamāṇasya pesiṣyamāṇayoḥ pesiṣyamāṇānām
Locativepesiṣyamāṇe pesiṣyamāṇayoḥ pesiṣyamāṇeṣu

Compound pesiṣyamāṇa -

Adverb -pesiṣyamāṇam -pesiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria