Declension table of ?pesiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepesiṣyamāṇaḥ pesiṣyamāṇau pesiṣyamāṇāḥ
Vocativepesiṣyamāṇa pesiṣyamāṇau pesiṣyamāṇāḥ
Accusativepesiṣyamāṇam pesiṣyamāṇau pesiṣyamāṇān
Instrumentalpesiṣyamāṇena pesiṣyamāṇābhyām pesiṣyamāṇaiḥ pesiṣyamāṇebhiḥ
Dativepesiṣyamāṇāya pesiṣyamāṇābhyām pesiṣyamāṇebhyaḥ
Ablativepesiṣyamāṇāt pesiṣyamāṇābhyām pesiṣyamāṇebhyaḥ
Genitivepesiṣyamāṇasya pesiṣyamāṇayoḥ pesiṣyamāṇānām
Locativepesiṣyamāṇe pesiṣyamāṇayoḥ pesiṣyamāṇeṣu

Compound pesiṣyamāṇa -

Adverb -pesiṣyamāṇam -pesiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria