Declension table of ?pesantī

Deva

FeminineSingularDualPlural
Nominativepesantī pesantyau pesantyaḥ
Vocativepesanti pesantyau pesantyaḥ
Accusativepesantīm pesantyau pesantīḥ
Instrumentalpesantyā pesantībhyām pesantībhiḥ
Dativepesantyai pesantībhyām pesantībhyaḥ
Ablativepesantyāḥ pesantībhyām pesantībhyaḥ
Genitivepesantyāḥ pesantyoḥ pesantīnām
Locativepesantyām pesantyoḥ pesantīṣu

Compound pesanti - pesantī -

Adverb -pesanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria