Declension table of ?pelitavat

Deva

MasculineSingularDualPlural
Nominativepelitavān pelitavantau pelitavantaḥ
Vocativepelitavan pelitavantau pelitavantaḥ
Accusativepelitavantam pelitavantau pelitavataḥ
Instrumentalpelitavatā pelitavadbhyām pelitavadbhiḥ
Dativepelitavate pelitavadbhyām pelitavadbhyaḥ
Ablativepelitavataḥ pelitavadbhyām pelitavadbhyaḥ
Genitivepelitavataḥ pelitavatoḥ pelitavatām
Locativepelitavati pelitavatoḥ pelitavatsu

Compound pelitavat -

Adverb -pelitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria