Declension table of ?pelita

Deva

NeuterSingularDualPlural
Nominativepelitam pelite pelitāni
Vocativepelita pelite pelitāni
Accusativepelitam pelite pelitāni
Instrumentalpelitena pelitābhyām pelitaiḥ
Dativepelitāya pelitābhyām pelitebhyaḥ
Ablativepelitāt pelitābhyām pelitebhyaḥ
Genitivepelitasya pelitayoḥ pelitānām
Locativepelite pelitayoḥ peliteṣu

Compound pelita -

Adverb -pelitam -pelitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria