Declension table of ?pelayitavya

Deva

MasculineSingularDualPlural
Nominativepelayitavyaḥ pelayitavyau pelayitavyāḥ
Vocativepelayitavya pelayitavyau pelayitavyāḥ
Accusativepelayitavyam pelayitavyau pelayitavyān
Instrumentalpelayitavyena pelayitavyābhyām pelayitavyaiḥ pelayitavyebhiḥ
Dativepelayitavyāya pelayitavyābhyām pelayitavyebhyaḥ
Ablativepelayitavyāt pelayitavyābhyām pelayitavyebhyaḥ
Genitivepelayitavyasya pelayitavyayoḥ pelayitavyānām
Locativepelayitavye pelayitavyayoḥ pelayitavyeṣu

Compound pelayitavya -

Adverb -pelayitavyam -pelayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria