Declension table of ?pelayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepelayiṣyantī pelayiṣyantyau pelayiṣyantyaḥ
Vocativepelayiṣyanti pelayiṣyantyau pelayiṣyantyaḥ
Accusativepelayiṣyantīm pelayiṣyantyau pelayiṣyantīḥ
Instrumentalpelayiṣyantyā pelayiṣyantībhyām pelayiṣyantībhiḥ
Dativepelayiṣyantyai pelayiṣyantībhyām pelayiṣyantībhyaḥ
Ablativepelayiṣyantyāḥ pelayiṣyantībhyām pelayiṣyantībhyaḥ
Genitivepelayiṣyantyāḥ pelayiṣyantyoḥ pelayiṣyantīnām
Locativepelayiṣyantyām pelayiṣyantyoḥ pelayiṣyantīṣu

Compound pelayiṣyanti - pelayiṣyantī -

Adverb -pelayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria