Declension table of ?pelayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepelayiṣyamāṇam pelayiṣyamāṇe pelayiṣyamāṇāni
Vocativepelayiṣyamāṇa pelayiṣyamāṇe pelayiṣyamāṇāni
Accusativepelayiṣyamāṇam pelayiṣyamāṇe pelayiṣyamāṇāni
Instrumentalpelayiṣyamāṇena pelayiṣyamāṇābhyām pelayiṣyamāṇaiḥ
Dativepelayiṣyamāṇāya pelayiṣyamāṇābhyām pelayiṣyamāṇebhyaḥ
Ablativepelayiṣyamāṇāt pelayiṣyamāṇābhyām pelayiṣyamāṇebhyaḥ
Genitivepelayiṣyamāṇasya pelayiṣyamāṇayoḥ pelayiṣyamāṇānām
Locativepelayiṣyamāṇe pelayiṣyamāṇayoḥ pelayiṣyamāṇeṣu

Compound pelayiṣyamāṇa -

Adverb -pelayiṣyamāṇam -pelayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria