Declension table of ?pelayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepelayiṣyamāṇaḥ pelayiṣyamāṇau pelayiṣyamāṇāḥ
Vocativepelayiṣyamāṇa pelayiṣyamāṇau pelayiṣyamāṇāḥ
Accusativepelayiṣyamāṇam pelayiṣyamāṇau pelayiṣyamāṇān
Instrumentalpelayiṣyamāṇena pelayiṣyamāṇābhyām pelayiṣyamāṇaiḥ pelayiṣyamāṇebhiḥ
Dativepelayiṣyamāṇāya pelayiṣyamāṇābhyām pelayiṣyamāṇebhyaḥ
Ablativepelayiṣyamāṇāt pelayiṣyamāṇābhyām pelayiṣyamāṇebhyaḥ
Genitivepelayiṣyamāṇasya pelayiṣyamāṇayoḥ pelayiṣyamāṇānām
Locativepelayiṣyamāṇe pelayiṣyamāṇayoḥ pelayiṣyamāṇeṣu

Compound pelayiṣyamāṇa -

Adverb -pelayiṣyamāṇam -pelayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria