सुबन्तावली ?पेलवपुष्पपत्त्रिणी

Roma

स्त्रीएकद्विबहु
प्रथमापेलवपुष्पपत्त्रिणी पेलवपुष्पपत्त्रिण्यौ पेलवपुष्पपत्त्रिण्यः
सम्बोधनम्पेलवपुष्पपत्त्रिणि पेलवपुष्पपत्त्रिण्यौ पेलवपुष्पपत्त्रिण्यः
द्वितीयापेलवपुष्पपत्त्रिणीम् पेलवपुष्पपत्त्रिण्यौ पेलवपुष्पपत्त्रिणीः
तृतीयापेलवपुष्पपत्त्रिण्या पेलवपुष्पपत्त्रिणीभ्याम् पेलवपुष्पपत्त्रिणीभिः
चतुर्थीपेलवपुष्पपत्त्रिण्यै पेलवपुष्पपत्त्रिणीभ्याम् पेलवपुष्पपत्त्रिणीभ्यः
पञ्चमीपेलवपुष्पपत्त्रिण्याः पेलवपुष्पपत्त्रिणीभ्याम् पेलवपुष्पपत्त्रिणीभ्यः
षष्ठीपेलवपुष्पपत्त्रिण्याः पेलवपुष्पपत्त्रिण्योः पेलवपुष्पपत्त्रिणीनाम्
सप्तमीपेलवपुष्पपत्त्रिण्याम् पेलवपुष्पपत्त्रिण्योः पेलवपुष्पपत्त्रिणीषु

समास पेलवपुष्पपत्त्रिणि पेलवपुष्पपत्त्रिणी

अव्यय ॰पेलवपुष्पपत्त्रिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria