Declension table of ?pechiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepechiṣyamāṇā pechiṣyamāṇe pechiṣyamāṇāḥ
Vocativepechiṣyamāṇe pechiṣyamāṇe pechiṣyamāṇāḥ
Accusativepechiṣyamāṇām pechiṣyamāṇe pechiṣyamāṇāḥ
Instrumentalpechiṣyamāṇayā pechiṣyamāṇābhyām pechiṣyamāṇābhiḥ
Dativepechiṣyamāṇāyai pechiṣyamāṇābhyām pechiṣyamāṇābhyaḥ
Ablativepechiṣyamāṇāyāḥ pechiṣyamāṇābhyām pechiṣyamāṇābhyaḥ
Genitivepechiṣyamāṇāyāḥ pechiṣyamāṇayoḥ pechiṣyamāṇānām
Locativepechiṣyamāṇāyām pechiṣyamāṇayoḥ pechiṣyamāṇāsu

Adverb -pechiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria