Declension table of ?pechiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepechiṣyamāṇam pechiṣyamāṇe pechiṣyamāṇāni
Vocativepechiṣyamāṇa pechiṣyamāṇe pechiṣyamāṇāni
Accusativepechiṣyamāṇam pechiṣyamāṇe pechiṣyamāṇāni
Instrumentalpechiṣyamāṇena pechiṣyamāṇābhyām pechiṣyamāṇaiḥ
Dativepechiṣyamāṇāya pechiṣyamāṇābhyām pechiṣyamāṇebhyaḥ
Ablativepechiṣyamāṇāt pechiṣyamāṇābhyām pechiṣyamāṇebhyaḥ
Genitivepechiṣyamāṇasya pechiṣyamāṇayoḥ pechiṣyamāṇānām
Locativepechiṣyamāṇe pechiṣyamāṇayoḥ pechiṣyamāṇeṣu

Compound pechiṣyamāṇa -

Adverb -pechiṣyamāṇam -pechiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria