Declension table of ?pechiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepechiṣyamāṇaḥ pechiṣyamāṇau pechiṣyamāṇāḥ
Vocativepechiṣyamāṇa pechiṣyamāṇau pechiṣyamāṇāḥ
Accusativepechiṣyamāṇam pechiṣyamāṇau pechiṣyamāṇān
Instrumentalpechiṣyamāṇena pechiṣyamāṇābhyām pechiṣyamāṇaiḥ pechiṣyamāṇebhiḥ
Dativepechiṣyamāṇāya pechiṣyamāṇābhyām pechiṣyamāṇebhyaḥ
Ablativepechiṣyamāṇāt pechiṣyamāṇābhyām pechiṣyamāṇebhyaḥ
Genitivepechiṣyamāṇasya pechiṣyamāṇayoḥ pechiṣyamāṇānām
Locativepechiṣyamāṇe pechiṣyamāṇayoḥ pechiṣyamāṇeṣu

Compound pechiṣyamāṇa -

Adverb -pechiṣyamāṇam -pechiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria