Declension table of ?peṭivas

Deva

MasculineSingularDualPlural
Nominativepeṭivān peṭivāṃsau peṭivāṃsaḥ
Vocativepeṭivan peṭivāṃsau peṭivāṃsaḥ
Accusativepeṭivāṃsam peṭivāṃsau peṭuṣaḥ
Instrumentalpeṭuṣā peṭivadbhyām peṭivadbhiḥ
Dativepeṭuṣe peṭivadbhyām peṭivadbhyaḥ
Ablativepeṭuṣaḥ peṭivadbhyām peṭivadbhyaḥ
Genitivepeṭuṣaḥ peṭuṣoḥ peṭuṣām
Locativepeṭuṣi peṭuṣoḥ peṭivatsu

Compound peṭivat -

Adverb -peṭivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria