Declension table of peṭī

Deva

FeminineSingularDualPlural
Nominativepeṭī peṭyau peṭyaḥ
Vocativepeṭi peṭyau peṭyaḥ
Accusativepeṭīm peṭyau peṭīḥ
Instrumentalpeṭyā peṭībhyām peṭībhiḥ
Dativepeṭyai peṭībhyām peṭībhyaḥ
Ablativepeṭyāḥ peṭībhyām peṭībhyaḥ
Genitivepeṭyāḥ peṭyoḥ peṭīnām
Locativepeṭyām peṭyoḥ peṭīṣu

Compound peṭi - peṭī -

Adverb -peṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria