Declension table of ?peṭhuṣī

Deva

FeminineSingularDualPlural
Nominativepeṭhuṣī peṭhuṣyau peṭhuṣyaḥ
Vocativepeṭhuṣi peṭhuṣyau peṭhuṣyaḥ
Accusativepeṭhuṣīm peṭhuṣyau peṭhuṣīḥ
Instrumentalpeṭhuṣyā peṭhuṣībhyām peṭhuṣībhiḥ
Dativepeṭhuṣyai peṭhuṣībhyām peṭhuṣībhyaḥ
Ablativepeṭhuṣyāḥ peṭhuṣībhyām peṭhuṣībhyaḥ
Genitivepeṭhuṣyāḥ peṭhuṣyoḥ peṭhuṣīṇām
Locativepeṭhuṣyām peṭhuṣyoḥ peṭhuṣīṣu

Compound peṭhuṣi - peṭhuṣī -

Adverb -peṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria