Declension table of ?peṭhāna

Deva

NeuterSingularDualPlural
Nominativepeṭhānam peṭhāne peṭhānāni
Vocativepeṭhāna peṭhāne peṭhānāni
Accusativepeṭhānam peṭhāne peṭhānāni
Instrumentalpeṭhānena peṭhānābhyām peṭhānaiḥ
Dativepeṭhānāya peṭhānābhyām peṭhānebhyaḥ
Ablativepeṭhānāt peṭhānābhyām peṭhānebhyaḥ
Genitivepeṭhānasya peṭhānayoḥ peṭhānānām
Locativepeṭhāne peṭhānayoḥ peṭhāneṣu

Compound peṭhāna -

Adverb -peṭhānam -peṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria