Declension table of peṭa

Deva

NeuterSingularDualPlural
Nominativepeṭam peṭe peṭāni
Vocativepeṭa peṭe peṭāni
Accusativepeṭam peṭe peṭāni
Instrumentalpeṭena peṭābhyām peṭaiḥ
Dativepeṭāya peṭābhyām peṭebhyaḥ
Ablativepeṭāt peṭābhyām peṭebhyaḥ
Genitivepeṭasya peṭayoḥ peṭānām
Locativepeṭe peṭayoḥ peṭeṣu

Compound peṭa -

Adverb -peṭam -peṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria