Declension table of ?peṣuṣī

Deva

FeminineSingularDualPlural
Nominativepeṣuṣī peṣuṣyau peṣuṣyaḥ
Vocativepeṣuṣi peṣuṣyau peṣuṣyaḥ
Accusativepeṣuṣīm peṣuṣyau peṣuṣīḥ
Instrumentalpeṣuṣyā peṣuṣībhyām peṣuṣībhiḥ
Dativepeṣuṣyai peṣuṣībhyām peṣuṣībhyaḥ
Ablativepeṣuṣyāḥ peṣuṣībhyām peṣuṣībhyaḥ
Genitivepeṣuṣyāḥ peṣuṣyoḥ peṣuṣīṇām
Locativepeṣuṣyām peṣuṣyoḥ peṣuṣīṣu

Compound peṣuṣi - peṣuṣī -

Adverb -peṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria