Declension table of peṣaka

Deva

MasculineSingularDualPlural
Nominativepeṣakaḥ peṣakau peṣakāḥ
Vocativepeṣaka peṣakau peṣakāḥ
Accusativepeṣakam peṣakau peṣakān
Instrumentalpeṣakeṇa peṣakābhyām peṣakaiḥ peṣakebhiḥ
Dativepeṣakāya peṣakābhyām peṣakebhyaḥ
Ablativepeṣakāt peṣakābhyām peṣakebhyaḥ
Genitivepeṣakasya peṣakayoḥ peṣakāṇām
Locativepeṣake peṣakayoḥ peṣakeṣu

Compound peṣaka -

Adverb -peṣakam -peṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria