Declension table of ?peṣṭavat

Deva

MasculineSingularDualPlural
Nominativepeṣṭavān peṣṭavantau peṣṭavantaḥ
Vocativepeṣṭavan peṣṭavantau peṣṭavantaḥ
Accusativepeṣṭavantam peṣṭavantau peṣṭavataḥ
Instrumentalpeṣṭavatā peṣṭavadbhyām peṣṭavadbhiḥ
Dativepeṣṭavate peṣṭavadbhyām peṣṭavadbhyaḥ
Ablativepeṣṭavataḥ peṣṭavadbhyām peṣṭavadbhyaḥ
Genitivepeṣṭavataḥ peṣṭavatoḥ peṣṭavatām
Locativepeṣṭavati peṣṭavatoḥ peṣṭavatsu

Compound peṣṭavat -

Adverb -peṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria