Declension table of ?peṣṭa

Deva

NeuterSingularDualPlural
Nominativepeṣṭam peṣṭe peṣṭāni
Vocativepeṣṭa peṣṭe peṣṭāni
Accusativepeṣṭam peṣṭe peṣṭāni
Instrumentalpeṣṭena peṣṭābhyām peṣṭaiḥ
Dativepeṣṭāya peṣṭābhyām peṣṭebhyaḥ
Ablativepeṣṭāt peṣṭābhyām peṣṭebhyaḥ
Genitivepeṣṭasya peṣṭayoḥ peṣṭānām
Locativepeṣṭe peṣṭayoḥ peṣṭeṣu

Compound peṣṭa -

Adverb -peṣṭam -peṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria