Declension table of ?peṣṭa

Deva

MasculineSingularDualPlural
Nominativepeṣṭaḥ peṣṭau peṣṭāḥ
Vocativepeṣṭa peṣṭau peṣṭāḥ
Accusativepeṣṭam peṣṭau peṣṭān
Instrumentalpeṣṭena peṣṭābhyām peṣṭaiḥ peṣṭebhiḥ
Dativepeṣṭāya peṣṭābhyām peṣṭebhyaḥ
Ablativepeṣṭāt peṣṭābhyām peṣṭebhyaḥ
Genitivepeṣṭasya peṣṭayoḥ peṣṭānām
Locativepeṣṭe peṣṭayoḥ peṣṭeṣu

Compound peṣṭa -

Adverb -peṣṭam -peṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria