Declension table of ?peṇyamāna

Deva

NeuterSingularDualPlural
Nominativepeṇyamānam peṇyamāne peṇyamānāni
Vocativepeṇyamāna peṇyamāne peṇyamānāni
Accusativepeṇyamānam peṇyamāne peṇyamānāni
Instrumentalpeṇyamānena peṇyamānābhyām peṇyamānaiḥ
Dativepeṇyamānāya peṇyamānābhyām peṇyamānebhyaḥ
Ablativepeṇyamānāt peṇyamānābhyām peṇyamānebhyaḥ
Genitivepeṇyamānasya peṇyamānayoḥ peṇyamānānām
Locativepeṇyamāne peṇyamānayoḥ peṇyamāneṣu

Compound peṇyamāna -

Adverb -peṇyamānam -peṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria