Declension table of ?peṇyamāna

Deva

MasculineSingularDualPlural
Nominativepeṇyamānaḥ peṇyamānau peṇyamānāḥ
Vocativepeṇyamāna peṇyamānau peṇyamānāḥ
Accusativepeṇyamānam peṇyamānau peṇyamānān
Instrumentalpeṇyamānena peṇyamānābhyām peṇyamānaiḥ peṇyamānebhiḥ
Dativepeṇyamānāya peṇyamānābhyām peṇyamānebhyaḥ
Ablativepeṇyamānāt peṇyamānābhyām peṇyamānebhyaḥ
Genitivepeṇyamānasya peṇyamānayoḥ peṇyamānānām
Locativepeṇyamāne peṇyamānayoḥ peṇyamāneṣu

Compound peṇyamāna -

Adverb -peṇyamānam -peṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria