Declension table of ?peṇya

Deva

NeuterSingularDualPlural
Nominativepeṇyam peṇye peṇyāni
Vocativepeṇya peṇye peṇyāni
Accusativepeṇyam peṇye peṇyāni
Instrumentalpeṇyena peṇyābhyām peṇyaiḥ
Dativepeṇyāya peṇyābhyām peṇyebhyaḥ
Ablativepeṇyāt peṇyābhyām peṇyebhyaḥ
Genitivepeṇyasya peṇyayoḥ peṇyānām
Locativepeṇye peṇyayoḥ peṇyeṣu

Compound peṇya -

Adverb -peṇyam -peṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria