Declension table of ?peṇtavatī

Deva

FeminineSingularDualPlural
Nominativepeṇtavatī peṇtavatyau peṇtavatyaḥ
Vocativepeṇtavati peṇtavatyau peṇtavatyaḥ
Accusativepeṇtavatīm peṇtavatyau peṇtavatīḥ
Instrumentalpeṇtavatyā peṇtavatībhyām peṇtavatībhiḥ
Dativepeṇtavatyai peṇtavatībhyām peṇtavatībhyaḥ
Ablativepeṇtavatyāḥ peṇtavatībhyām peṇtavatībhyaḥ
Genitivepeṇtavatyāḥ peṇtavatyoḥ peṇtavatīnām
Locativepeṇtavatyām peṇtavatyoḥ peṇtavatīṣu

Compound peṇtavati - peṇtavatī -

Adverb -peṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria