Declension table of ?peṇta

Deva

MasculineSingularDualPlural
Nominativepeṇtaḥ peṇtau peṇtāḥ
Vocativepeṇta peṇtau peṇtāḥ
Accusativepeṇtam peṇtau peṇtān
Instrumentalpeṇtena peṇtābhyām peṇtaiḥ peṇtebhiḥ
Dativepeṇtāya peṇtābhyām peṇtebhyaḥ
Ablativepeṇtāt peṇtābhyām peṇtebhyaḥ
Genitivepeṇtasya peṇtayoḥ peṇtānām
Locativepeṇte peṇtayoḥ peṇteṣu

Compound peṇta -

Adverb -peṇtam -peṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria