Declension table of ?peṇitavya

Deva

MasculineSingularDualPlural
Nominativepeṇitavyaḥ peṇitavyau peṇitavyāḥ
Vocativepeṇitavya peṇitavyau peṇitavyāḥ
Accusativepeṇitavyam peṇitavyau peṇitavyān
Instrumentalpeṇitavyena peṇitavyābhyām peṇitavyaiḥ peṇitavyebhiḥ
Dativepeṇitavyāya peṇitavyābhyām peṇitavyebhyaḥ
Ablativepeṇitavyāt peṇitavyābhyām peṇitavyebhyaḥ
Genitivepeṇitavyasya peṇitavyayoḥ peṇitavyānām
Locativepeṇitavye peṇitavyayoḥ peṇitavyeṣu

Compound peṇitavya -

Adverb -peṇitavyam -peṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria