Declension table of ?peṇiṣyat

Deva

NeuterSingularDualPlural
Nominativepeṇiṣyat peṇiṣyantī peṇiṣyatī peṇiṣyanti
Vocativepeṇiṣyat peṇiṣyantī peṇiṣyatī peṇiṣyanti
Accusativepeṇiṣyat peṇiṣyantī peṇiṣyatī peṇiṣyanti
Instrumentalpeṇiṣyatā peṇiṣyadbhyām peṇiṣyadbhiḥ
Dativepeṇiṣyate peṇiṣyadbhyām peṇiṣyadbhyaḥ
Ablativepeṇiṣyataḥ peṇiṣyadbhyām peṇiṣyadbhyaḥ
Genitivepeṇiṣyataḥ peṇiṣyatoḥ peṇiṣyatām
Locativepeṇiṣyati peṇiṣyatoḥ peṇiṣyatsu

Adverb -peṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria