Declension table of ?peṇiṣyat

Deva

MasculineSingularDualPlural
Nominativepeṇiṣyan peṇiṣyantau peṇiṣyantaḥ
Vocativepeṇiṣyan peṇiṣyantau peṇiṣyantaḥ
Accusativepeṇiṣyantam peṇiṣyantau peṇiṣyataḥ
Instrumentalpeṇiṣyatā peṇiṣyadbhyām peṇiṣyadbhiḥ
Dativepeṇiṣyate peṇiṣyadbhyām peṇiṣyadbhyaḥ
Ablativepeṇiṣyataḥ peṇiṣyadbhyām peṇiṣyadbhyaḥ
Genitivepeṇiṣyataḥ peṇiṣyatoḥ peṇiṣyatām
Locativepeṇiṣyati peṇiṣyatoḥ peṇiṣyatsu

Compound peṇiṣyat -

Adverb -peṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria