Declension table of ?peṇat

Deva

NeuterSingularDualPlural
Nominativepeṇat peṇantī peṇatī peṇanti
Vocativepeṇat peṇantī peṇatī peṇanti
Accusativepeṇat peṇantī peṇatī peṇanti
Instrumentalpeṇatā peṇadbhyām peṇadbhiḥ
Dativepeṇate peṇadbhyām peṇadbhyaḥ
Ablativepeṇataḥ peṇadbhyām peṇadbhyaḥ
Genitivepeṇataḥ peṇatoḥ peṇatām
Locativepeṇati peṇatoḥ peṇatsu

Adverb -peṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria